प्रथमः पाठः मङ्गलम
[ उपनिषदः वैदिकवाड्मयस्य अन्तिमे भागे दर्शनशास्त्रस्य सिद्धान्तान् प्रकटयन्ति। सर्वत्र परमपुरुषस्य परमात्पनः महिमा प्रधान गीयते। तेन परमात्मना जगत् व्याप्तमनुशासितं चास्ति। स एवं सर्वेषां तपसां परं लक्ष्यं। अस्मिन पाठे परमात्मपरा उपनिषदां पद्यात्मकाः पञ्च मन्त्राः संकलिताः सन्तिा]
हिरण्मयेन पात्रेण सत्यस्यापिहित मुखम् ।
तस्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ (ईशावास्य०)
अणोरणीयान् महतो महीयान्
आत्मास्य जन्तोर्निहितो गुहायाम्
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मनः ॥ (ईशावास्य० 15 )
सत्यमेव जयते नानृतं ,
सत्येन पन्था विततो देवयानः |
येनाक्रमन्त्युषयो ह्याप्तकामा
यत्र तत् सत्यस्य परं निधानम् ॥ (मुण्डक 5.1.6)
यथा नद्यः स्यन्दमानः समुद्रेऽस्ति
गच्छन्ति नामरूपे विहाय।
तथा विद्वानं नमरूपाद या विमुक्तः
परात्परं पुरुषमुपैति दिव्यम् ॥ (मुण्डक० 3.2.8)
वेदाहमेतं पुरुषं महान्तम्
आदित्यवर्ण तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥
एकपदेन उत्तर वदत
(क) हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ? सत्यं
(ख) सत्यधर्माय प्राप्तये किम् अपावृणु ? नानृम्
(ग) ब्रह्मणः मुखं फॅन आच्छादितमस्ति ? हिरण्मयेन पात्रेण
(घ) महतो महीयान् कः ? आत्मा
(ङ) अणोः अणीयान् कः ? आत्मा
(च) पृथिव्यादै महत्परिमाणयुक्तात् पदार्थात् महत्तरः कः ? अणोः
(छ) कीदृशः पुरुषः निजेन्द्रियप्रसादात् आत्मनः महिमानं पश्यति शोकरहितश्च भवति/?ऋषयः
(ज) कि जयं प्राप्नोति ? सत्यम
(झ) किं जयं न प्राप्नोति ? नानृतं
(ञ) काः नाम रूपञ्च विहाय समुद्र अस्तं गच्छन्ति ?'नद्यः
एकपदेन उत्तरं लिखत
(क) सत्यस्य मुखं केन पात्रेण अपिहितम् अस्ति ? हिरण्मयेन पात्रेण
(ख) पूषा कस्मै सत्यस्य मुखम् अपावृणुयात् ? सत्यधर्माय
(ग) कः महतो महीयान् अस्ति ? अणोः
(घ) कि जयते ? सत्यम
(ङ) देवयानः पन्थाः केन विततः अस्ति ?सत्यम
(च) नद्यः के विहाय समुद्रं अस्तं गच्छन्ति ? नामरुपे
(छ) साधकः पुरुष विदित्वा कम् अत्येति ? मृत्युम् ।
अधोलिखितम् उदाहरणम् अनुसृत्य प्रदत्तप्रश्नानाम् उत्तराणि पूर्णवाक्येन लि
प्रश्न : सत्यस्य मुखं केन अपिहितम् अस्ति ?
उत्तरं : सत्यस्य मुखं हिरण्मयेन पात्रेण अपिहितम् अस्ति।
(क) कस्य गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति ?
जीवस्य गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति।
(ग) आप्तकामा ऋषयः केन पथा सत्यं प्राप्नुवन्ति ?
आप्तकामा ऋषयःसत्येन पथा सत्यं प्राप्नुवन्ति .
(घ) विद्वान् कोदृशं पुरुषं वेत्ति ? विद्वान् आदित्य वर्णम् पुरुषं वेत्ति .
No comments:
Post a Comment