Showing posts with label Bihar Board 10th Sanskrit. Show all posts
Showing posts with label Bihar Board 10th Sanskrit. Show all posts

Saturday, January 15, 2022

Bihar Board 10th Sanskrit .1. मङ्गलम,

 प्रथमः पाठः मङ्गलम

[ उपनिषदः वैदिकवाड्मयस्य अन्तिमे भागे दर्शनशास्त्रस्य सिद्धान्तान् प्रकटयन्ति।  सर्वत्र परमपुरुषस्य परमात्पनः महिमा प्रधान गीयते।   तेन परमात्मना जगत् व्याप्तमनुशासितं चास्ति।  स  एवं सर्वेषां तपसां  परं लक्ष्यं।   अस्मिन  पाठे परमात्मपरा  उपनिषदां  पद्यात्मकाः पञ्च मन्त्राः संकलिताः सन्तिा]


हिरण्मयेन पात्रेण सत्यस्यापिहित मुखम् ।

तस्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥               (ईशावास्य०)


अणोरणीयान् महतो महीयान्

            आत्मास्य जन्तोर्निहितो गुहायाम्

तमक्रतुः पश्यति वीतशोको

            धातुप्रसादान्महिमानमात्मनः ॥                                    (ईशावास्य० 15 )

सत्यमेव जयते नानृतं ,

        सत्येन पन्था विततो देवयानः |

 येनाक्रमन्त्युषयो ह्याप्तकामा

    यत्र तत् सत्यस्य परं निधानम् ॥                                            (मुण्डक 5.1.6)


यथा नद्यः स्यन्दमानः  समुद्रेस्ति 

  गच्छन्ति नामरूपे विहाय। 

तथा विद्वानं  नमरूपाद  या विमुक्तः

    परात्परं  पुरुषमुपैति दिव्यम् ॥                                             (मुण्डक० 3.2.8)

वेदाहमेतं  पुरुषं महान्तम्

            आदित्यवर्ण तमसः परस्तात् । 

तमेव विदित्वाति मृत्युमेति

        नान्यः पन्था विद्यतेऽयनाय ॥

एकपदेन उत्तर वदत

(क) हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ? सत्यं

(ख) सत्यधर्माय प्राप्तये किम् अपावृणु ? नानृम्

(ग) ब्रह्मणः मुखं फॅन आच्छादितमस्ति ? हिरण्मयेन पात्रेण

(घ) महतो महीयान् कः ?     आत्मा

(ङ) अणोः अणीयान् कः ?    आत्मा

(च) पृथिव्यादै महत्परिमाणयुक्तात् पदार्थात् महत्तरः कः ? अणोः

(छ) कीदृशः पुरुषः निजेन्द्रियप्रसादात् आत्मनः महिमानं पश्यति शोकरहितश्च भवति/?ऋषयः

(ज) कि जयं प्राप्नोति ?  सत्यम

(झ) किं जयं न प्राप्नोति ? नानृतं

(ञ) काः नाम रूपञ्च विहाय समुद्र अस्तं गच्छन्ति ?'नद्यः

एकपदेन उत्तरं लिखत

(क) सत्यस्य मुखं केन पात्रेण अपिहितम् अस्ति ? हिरण्मयेन पात्रेण

(ख) पूषा कस्मै सत्यस्य मुखम् अपावृणुयात् ?     सत्यधर्माय

(ग) कः महतो महीयान् अस्ति ?                            अणोः


(घ) कि जयते ? सत्यम

(ङ) देवयानः पन्थाः केन विततः अस्ति ?सत्यम

 (च) नद्यः के विहाय समुद्रं अस्तं गच्छन्ति ? नामरुपे

 (छ) साधकः पुरुष विदित्वा कम् अत्येति ? मृत्युम् । 

अधोलिखितम् उदाहरणम् अनुसृत्य प्रदत्तप्रश्नानाम् उत्तराणि पूर्णवाक्येन लि

प्रश्न : सत्यस्य मुखं केन अपिहितम् अस्ति ?

उत्तरं : सत्यस्य मुखं हिरण्मयेन पात्रेण अपिहितम् अस्ति।

(क) कस्य गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति ?

जीवस्य गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति। 

(ख) विद्वान् कस्मात् विमुक्तो भूत्वा परात्परं पुरुषम् उपैति?
विद्वान् नामरूपाद च  विमुक्तो भूत्वा परात्परं पुरुषम् उपैति।

(ग) आप्तकामा ऋषयः केन पथा सत्यं प्राप्नुवन्ति ? 

आप्तकामा ऋषयःसत्येन  पथा सत्यं प्राप्नुवन्ति  . 

(घ) विद्वान् कोदृशं पुरुषं वेत्ति ?     विद्वान्  आदित्य वर्णम् पुरुषं वेत्ति       .